Declension table of ?vyutkrāntajīvita

Deva

NeuterSingularDualPlural
Nominativevyutkrāntajīvitam vyutkrāntajīvite vyutkrāntajīvitāni
Vocativevyutkrāntajīvita vyutkrāntajīvite vyutkrāntajīvitāni
Accusativevyutkrāntajīvitam vyutkrāntajīvite vyutkrāntajīvitāni
Instrumentalvyutkrāntajīvitena vyutkrāntajīvitābhyām vyutkrāntajīvitaiḥ
Dativevyutkrāntajīvitāya vyutkrāntajīvitābhyām vyutkrāntajīvitebhyaḥ
Ablativevyutkrāntajīvitāt vyutkrāntajīvitābhyām vyutkrāntajīvitebhyaḥ
Genitivevyutkrāntajīvitasya vyutkrāntajīvitayoḥ vyutkrāntajīvitānām
Locativevyutkrāntajīvite vyutkrāntajīvitayoḥ vyutkrāntajīviteṣu

Compound vyutkrāntajīvita -

Adverb -vyutkrāntajīvitam -vyutkrāntajīvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria