Declension table of ?vyutkrāntajīvita

Deva

MasculineSingularDualPlural
Nominativevyutkrāntajīvitaḥ vyutkrāntajīvitau vyutkrāntajīvitāḥ
Vocativevyutkrāntajīvita vyutkrāntajīvitau vyutkrāntajīvitāḥ
Accusativevyutkrāntajīvitam vyutkrāntajīvitau vyutkrāntajīvitān
Instrumentalvyutkrāntajīvitena vyutkrāntajīvitābhyām vyutkrāntajīvitaiḥ vyutkrāntajīvitebhiḥ
Dativevyutkrāntajīvitāya vyutkrāntajīvitābhyām vyutkrāntajīvitebhyaḥ
Ablativevyutkrāntajīvitāt vyutkrāntajīvitābhyām vyutkrāntajīvitebhyaḥ
Genitivevyutkrāntajīvitasya vyutkrāntajīvitayoḥ vyutkrāntajīvitānām
Locativevyutkrāntajīvite vyutkrāntajīvitayoḥ vyutkrāntajīviteṣu

Compound vyutkrāntajīvita -

Adverb -vyutkrāntajīvitam -vyutkrāntajīvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria