Declension table of ?vyutkrāntadharma

Deva

NeuterSingularDualPlural
Nominativevyutkrāntadharmam vyutkrāntadharme vyutkrāntadharmāṇi
Vocativevyutkrāntadharma vyutkrāntadharme vyutkrāntadharmāṇi
Accusativevyutkrāntadharmam vyutkrāntadharme vyutkrāntadharmāṇi
Instrumentalvyutkrāntadharmeṇa vyutkrāntadharmābhyām vyutkrāntadharmaiḥ
Dativevyutkrāntadharmāya vyutkrāntadharmābhyām vyutkrāntadharmebhyaḥ
Ablativevyutkrāntadharmāt vyutkrāntadharmābhyām vyutkrāntadharmebhyaḥ
Genitivevyutkrāntadharmasya vyutkrāntadharmayoḥ vyutkrāntadharmāṇām
Locativevyutkrāntadharme vyutkrāntadharmayoḥ vyutkrāntadharmeṣu

Compound vyutkrāntadharma -

Adverb -vyutkrāntadharmam -vyutkrāntadharmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria