Declension table of ?vyutkrāntadharma

Deva

MasculineSingularDualPlural
Nominativevyutkrāntadharmaḥ vyutkrāntadharmau vyutkrāntadharmāḥ
Vocativevyutkrāntadharma vyutkrāntadharmau vyutkrāntadharmāḥ
Accusativevyutkrāntadharmam vyutkrāntadharmau vyutkrāntadharmān
Instrumentalvyutkrāntadharmeṇa vyutkrāntadharmābhyām vyutkrāntadharmaiḥ vyutkrāntadharmebhiḥ
Dativevyutkrāntadharmāya vyutkrāntadharmābhyām vyutkrāntadharmebhyaḥ
Ablativevyutkrāntadharmāt vyutkrāntadharmābhyām vyutkrāntadharmebhyaḥ
Genitivevyutkrāntadharmasya vyutkrāntadharmayoḥ vyutkrāntadharmāṇām
Locativevyutkrāntadharme vyutkrāntadharmayoḥ vyutkrāntadharmeṣu

Compound vyutkrāntadharma -

Adverb -vyutkrāntadharmam -vyutkrāntadharmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria