Declension table of vyutkrāntā

Deva

FeminineSingularDualPlural
Nominativevyutkrāntā vyutkrānte vyutkrāntāḥ
Vocativevyutkrānte vyutkrānte vyutkrāntāḥ
Accusativevyutkrāntām vyutkrānte vyutkrāntāḥ
Instrumentalvyutkrāntayā vyutkrāntābhyām vyutkrāntābhiḥ
Dativevyutkrāntāyai vyutkrāntābhyām vyutkrāntābhyaḥ
Ablativevyutkrāntāyāḥ vyutkrāntābhyām vyutkrāntābhyaḥ
Genitivevyutkrāntāyāḥ vyutkrāntayoḥ vyutkrāntānām
Locativevyutkrāntāyām vyutkrāntayoḥ vyutkrāntāsu

Adverb -vyutkrāntam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria