Declension table of ?vyutā

Deva

FeminineSingularDualPlural
Nominativevyutā vyute vyutāḥ
Vocativevyute vyute vyutāḥ
Accusativevyutām vyute vyutāḥ
Instrumentalvyutayā vyutābhyām vyutābhiḥ
Dativevyutāyai vyutābhyām vyutābhyaḥ
Ablativevyutāyāḥ vyutābhyām vyutābhyaḥ
Genitivevyutāyāḥ vyutayoḥ vyutānām
Locativevyutāyām vyutayoḥ vyutāsu

Adverb -vyutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria