Declension table of ?vyuptajaṭākalāpa

Deva

MasculineSingularDualPlural
Nominativevyuptajaṭākalāpaḥ vyuptajaṭākalāpau vyuptajaṭākalāpāḥ
Vocativevyuptajaṭākalāpa vyuptajaṭākalāpau vyuptajaṭākalāpāḥ
Accusativevyuptajaṭākalāpam vyuptajaṭākalāpau vyuptajaṭākalāpān
Instrumentalvyuptajaṭākalāpena vyuptajaṭākalāpābhyām vyuptajaṭākalāpaiḥ vyuptajaṭākalāpebhiḥ
Dativevyuptajaṭākalāpāya vyuptajaṭākalāpābhyām vyuptajaṭākalāpebhyaḥ
Ablativevyuptajaṭākalāpāt vyuptajaṭākalāpābhyām vyuptajaṭākalāpebhyaḥ
Genitivevyuptajaṭākalāpasya vyuptajaṭākalāpayoḥ vyuptajaṭākalāpānām
Locativevyuptajaṭākalāpe vyuptajaṭākalāpayoḥ vyuptajaṭākalāpeṣu

Compound vyuptajaṭākalāpa -

Adverb -vyuptajaṭākalāpam -vyuptajaṭākalāpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria