Declension table of ?vyupta

Deva

NeuterSingularDualPlural
Nominativevyuptam vyupte vyuptāni
Vocativevyupta vyupte vyuptāni
Accusativevyuptam vyupte vyuptāni
Instrumentalvyuptena vyuptābhyām vyuptaiḥ
Dativevyuptāya vyuptābhyām vyuptebhyaḥ
Ablativevyuptāt vyuptābhyām vyuptebhyaḥ
Genitivevyuptasya vyuptayoḥ vyuptānām
Locativevyupte vyuptayoḥ vyupteṣu

Compound vyupta -

Adverb -vyuptam -vyuptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria