Declension table of ?vyupaśama

Deva

MasculineSingularDualPlural
Nominativevyupaśamaḥ vyupaśamau vyupaśamāḥ
Vocativevyupaśama vyupaśamau vyupaśamāḥ
Accusativevyupaśamam vyupaśamau vyupaśamān
Instrumentalvyupaśamena vyupaśamābhyām vyupaśamaiḥ vyupaśamebhiḥ
Dativevyupaśamāya vyupaśamābhyām vyupaśamebhyaḥ
Ablativevyupaśamāt vyupaśamābhyām vyupaśamebhyaḥ
Genitivevyupaśamasya vyupaśamayoḥ vyupaśamānām
Locativevyupaśame vyupaśamayoḥ vyupaśameṣu

Compound vyupaśama -

Adverb -vyupaśamam -vyupaśamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria