Declension table of ?vyupatoda

Deva

MasculineSingularDualPlural
Nominativevyupatodaḥ vyupatodau vyupatodāḥ
Vocativevyupatoda vyupatodau vyupatodāḥ
Accusativevyupatodam vyupatodau vyupatodān
Instrumentalvyupatodena vyupatodābhyām vyupatodaiḥ vyupatodebhiḥ
Dativevyupatodāya vyupatodābhyām vyupatodebhyaḥ
Ablativevyupatodāt vyupatodābhyām vyupatodebhyaḥ
Genitivevyupatodasya vyupatodayoḥ vyupatodānām
Locativevyupatode vyupatodayoḥ vyupatodeṣu

Compound vyupatoda -

Adverb -vyupatodam -vyupatodāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria