Declension table of ?vyuparatā

Deva

FeminineSingularDualPlural
Nominativevyuparatā vyuparate vyuparatāḥ
Vocativevyuparate vyuparate vyuparatāḥ
Accusativevyuparatām vyuparate vyuparatāḥ
Instrumentalvyuparatayā vyuparatābhyām vyuparatābhiḥ
Dativevyuparatāyai vyuparatābhyām vyuparatābhyaḥ
Ablativevyuparatāyāḥ vyuparatābhyām vyuparatābhyaḥ
Genitivevyuparatāyāḥ vyuparatayoḥ vyuparatānām
Locativevyuparatāyām vyuparatayoḥ vyuparatāsu

Adverb -vyuparatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria