Declension table of ?vyuparama

Deva

MasculineSingularDualPlural
Nominativevyuparamaḥ vyuparamau vyuparamāḥ
Vocativevyuparama vyuparamau vyuparamāḥ
Accusativevyuparamam vyuparamau vyuparamān
Instrumentalvyuparameṇa vyuparamābhyām vyuparamaiḥ vyuparamebhiḥ
Dativevyuparamāya vyuparamābhyām vyuparamebhyaḥ
Ablativevyuparamāt vyuparamābhyām vyuparamebhyaḥ
Genitivevyuparamasya vyuparamayoḥ vyuparamāṇām
Locativevyuparame vyuparamayoḥ vyuparameṣu

Compound vyuparama -

Adverb -vyuparamam -vyuparamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria