Declension table of ?vyupadrava

Deva

MasculineSingularDualPlural
Nominativevyupadravaḥ vyupadravau vyupadravāḥ
Vocativevyupadrava vyupadravau vyupadravāḥ
Accusativevyupadravam vyupadravau vyupadravān
Instrumentalvyupadraveṇa vyupadravābhyām vyupadravaiḥ vyupadravebhiḥ
Dativevyupadravāya vyupadravābhyām vyupadravebhyaḥ
Ablativevyupadravāt vyupadravābhyām vyupadravebhyaḥ
Genitivevyupadravasya vyupadravayoḥ vyupadravāṇām
Locativevyupadrave vyupadravayoḥ vyupadraveṣu

Compound vyupadrava -

Adverb -vyupadravam -vyupadravāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria