Declension table of vyudita

Deva

MasculineSingularDualPlural
Nominativevyuditaḥ vyuditau vyuditāḥ
Vocativevyudita vyuditau vyuditāḥ
Accusativevyuditam vyuditau vyuditān
Instrumentalvyuditena vyuditābhyām vyuditaiḥ vyuditebhiḥ
Dativevyuditāya vyuditābhyām vyuditebhyaḥ
Ablativevyuditāt vyuditābhyām vyuditebhyaḥ
Genitivevyuditasya vyuditayoḥ vyuditānām
Locativevyudite vyuditayoḥ vyuditeṣu

Compound vyudita -

Adverb -vyuditam -vyuditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria