Declension table of ?vyudgranthana

Deva

NeuterSingularDualPlural
Nominativevyudgranthanam vyudgranthane vyudgranthanāni
Vocativevyudgranthana vyudgranthane vyudgranthanāni
Accusativevyudgranthanam vyudgranthane vyudgranthanāni
Instrumentalvyudgranthanena vyudgranthanābhyām vyudgranthanaiḥ
Dativevyudgranthanāya vyudgranthanābhyām vyudgranthanebhyaḥ
Ablativevyudgranthanāt vyudgranthanābhyām vyudgranthanebhyaḥ
Genitivevyudgranthanasya vyudgranthanayoḥ vyudgranthanānām
Locativevyudgranthane vyudgranthanayoḥ vyudgranthaneṣu

Compound vyudgranthana -

Adverb -vyudgranthanam -vyudgranthanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria