Declension table of vyudasta

Deva

NeuterSingularDualPlural
Nominativevyudastam vyudaste vyudastāni
Vocativevyudasta vyudaste vyudastāni
Accusativevyudastam vyudaste vyudastāni
Instrumentalvyudastena vyudastābhyām vyudastaiḥ
Dativevyudastāya vyudastābhyām vyudastebhyaḥ
Ablativevyudastāt vyudastābhyām vyudastebhyaḥ
Genitivevyudastasya vyudastayoḥ vyudastānām
Locativevyudaste vyudastayoḥ vyudasteṣu

Compound vyudasta -

Adverb -vyudastam -vyudastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria