Declension table of ?vyudāsa

Deva

MasculineSingularDualPlural
Nominativevyudāsaḥ vyudāsau vyudāsāḥ
Vocativevyudāsa vyudāsau vyudāsāḥ
Accusativevyudāsam vyudāsau vyudāsān
Instrumentalvyudāsena vyudāsābhyām vyudāsaiḥ vyudāsebhiḥ
Dativevyudāsāya vyudāsābhyām vyudāsebhyaḥ
Ablativevyudāsāt vyudāsābhyām vyudāsebhyaḥ
Genitivevyudāsasya vyudāsayoḥ vyudāsānām
Locativevyudāse vyudāsayoḥ vyudāseṣu

Compound vyudāsa -

Adverb -vyudāsam -vyudāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria