Declension table of ?vyucchinnā

Deva

FeminineSingularDualPlural
Nominativevyucchinnā vyucchinne vyucchinnāḥ
Vocativevyucchinne vyucchinne vyucchinnāḥ
Accusativevyucchinnām vyucchinne vyucchinnāḥ
Instrumentalvyucchinnayā vyucchinnābhyām vyucchinnābhiḥ
Dativevyucchinnāyai vyucchinnābhyām vyucchinnābhyaḥ
Ablativevyucchinnāyāḥ vyucchinnābhyām vyucchinnābhyaḥ
Genitivevyucchinnāyāḥ vyucchinnayoḥ vyucchinnānām
Locativevyucchinnāyām vyucchinnayoḥ vyucchinnāsu

Adverb -vyucchinnam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria