Declension table of ?vyucchinna

Deva

MasculineSingularDualPlural
Nominativevyucchinnaḥ vyucchinnau vyucchinnāḥ
Vocativevyucchinna vyucchinnau vyucchinnāḥ
Accusativevyucchinnam vyucchinnau vyucchinnān
Instrumentalvyucchinnena vyucchinnābhyām vyucchinnaiḥ vyucchinnebhiḥ
Dativevyucchinnāya vyucchinnābhyām vyucchinnebhyaḥ
Ablativevyucchinnāt vyucchinnābhyām vyucchinnebhyaḥ
Genitivevyucchinnasya vyucchinnayoḥ vyucchinnānām
Locativevyucchinne vyucchinnayoḥ vyucchinneṣu

Compound vyucchinna -

Adverb -vyucchinnam -vyucchinnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria