Declension table of ?vyuṣitāśva

Deva

MasculineSingularDualPlural
Nominativevyuṣitāśvaḥ vyuṣitāśvau vyuṣitāśvāḥ
Vocativevyuṣitāśva vyuṣitāśvau vyuṣitāśvāḥ
Accusativevyuṣitāśvam vyuṣitāśvau vyuṣitāśvān
Instrumentalvyuṣitāśvena vyuṣitāśvābhyām vyuṣitāśvaiḥ vyuṣitāśvebhiḥ
Dativevyuṣitāśvāya vyuṣitāśvābhyām vyuṣitāśvebhyaḥ
Ablativevyuṣitāśvāt vyuṣitāśvābhyām vyuṣitāśvebhyaḥ
Genitivevyuṣitāśvasya vyuṣitāśvayoḥ vyuṣitāśvānām
Locativevyuṣitāśve vyuṣitāśvayoḥ vyuṣitāśveṣu

Compound vyuṣitāśva -

Adverb -vyuṣitāśvam -vyuṣitāśvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria