Declension table of ?vyuṣitā

Deva

FeminineSingularDualPlural
Nominativevyuṣitā vyuṣite vyuṣitāḥ
Vocativevyuṣite vyuṣite vyuṣitāḥ
Accusativevyuṣitām vyuṣite vyuṣitāḥ
Instrumentalvyuṣitayā vyuṣitābhyām vyuṣitābhiḥ
Dativevyuṣitāyai vyuṣitābhyām vyuṣitābhyaḥ
Ablativevyuṣitāyāḥ vyuṣitābhyām vyuṣitābhyaḥ
Genitivevyuṣitāyāḥ vyuṣitayoḥ vyuṣitānām
Locativevyuṣitāyām vyuṣitayoḥ vyuṣitāsu

Adverb -vyuṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria