Declension table of ?vyuṣṭimat

Deva

MasculineSingularDualPlural
Nominativevyuṣṭimān vyuṣṭimantau vyuṣṭimantaḥ
Vocativevyuṣṭiman vyuṣṭimantau vyuṣṭimantaḥ
Accusativevyuṣṭimantam vyuṣṭimantau vyuṣṭimataḥ
Instrumentalvyuṣṭimatā vyuṣṭimadbhyām vyuṣṭimadbhiḥ
Dativevyuṣṭimate vyuṣṭimadbhyām vyuṣṭimadbhyaḥ
Ablativevyuṣṭimataḥ vyuṣṭimadbhyām vyuṣṭimadbhyaḥ
Genitivevyuṣṭimataḥ vyuṣṭimatoḥ vyuṣṭimatām
Locativevyuṣṭimati vyuṣṭimatoḥ vyuṣṭimatsu

Compound vyuṣṭimat -

Adverb -vyuṣṭimantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria