Declension table of vyuṣṭa

Deva

MasculineSingularDualPlural
Nominativevyuṣṭaḥ vyuṣṭau vyuṣṭāḥ
Vocativevyuṣṭa vyuṣṭau vyuṣṭāḥ
Accusativevyuṣṭam vyuṣṭau vyuṣṭān
Instrumentalvyuṣṭena vyuṣṭābhyām vyuṣṭaiḥ vyuṣṭebhiḥ
Dativevyuṣṭāya vyuṣṭābhyām vyuṣṭebhyaḥ
Ablativevyuṣṭāt vyuṣṭābhyām vyuṣṭebhyaḥ
Genitivevyuṣṭasya vyuṣṭayoḥ vyuṣṭānām
Locativevyuṣṭe vyuṣṭayoḥ vyuṣṭeṣu

Compound vyuṣṭa -

Adverb -vyuṣṭam -vyuṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria