Declension table of ?vyomaśabda

Deva

MasculineSingularDualPlural
Nominativevyomaśabdaḥ vyomaśabdau vyomaśabdāḥ
Vocativevyomaśabda vyomaśabdau vyomaśabdāḥ
Accusativevyomaśabdam vyomaśabdau vyomaśabdān
Instrumentalvyomaśabdena vyomaśabdābhyām vyomaśabdaiḥ vyomaśabdebhiḥ
Dativevyomaśabdāya vyomaśabdābhyām vyomaśabdebhyaḥ
Ablativevyomaśabdāt vyomaśabdābhyām vyomaśabdebhyaḥ
Genitivevyomaśabdasya vyomaśabdayoḥ vyomaśabdānām
Locativevyomaśabde vyomaśabdayoḥ vyomaśabdeṣu

Compound vyomaśabda -

Adverb -vyomaśabdam -vyomaśabdāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria