Declension table of ?vyomamāñjara

Deva

NeuterSingularDualPlural
Nominativevyomamāñjaram vyomamāñjare vyomamāñjarāṇi
Vocativevyomamāñjara vyomamāñjare vyomamāñjarāṇi
Accusativevyomamāñjaram vyomamāñjare vyomamāñjarāṇi
Instrumentalvyomamāñjareṇa vyomamāñjarābhyām vyomamāñjaraiḥ
Dativevyomamāñjarāya vyomamāñjarābhyām vyomamāñjarebhyaḥ
Ablativevyomamāñjarāt vyomamāñjarābhyām vyomamāñjarebhyaḥ
Genitivevyomamāñjarasya vyomamāñjarayoḥ vyomamāñjarāṇām
Locativevyomamāñjare vyomamāñjarayoḥ vyomamāñjareṣu

Compound vyomamāñjara -

Adverb -vyomamāñjaram -vyomamāñjarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria