Declension table of ?vyomaikāntavihārin

Deva

NeuterSingularDualPlural
Nominativevyomaikāntavihāri vyomaikāntavihāriṇī vyomaikāntavihārīṇi
Vocativevyomaikāntavihārin vyomaikāntavihāri vyomaikāntavihāriṇī vyomaikāntavihārīṇi
Accusativevyomaikāntavihāri vyomaikāntavihāriṇī vyomaikāntavihārīṇi
Instrumentalvyomaikāntavihāriṇā vyomaikāntavihāribhyām vyomaikāntavihāribhiḥ
Dativevyomaikāntavihāriṇe vyomaikāntavihāribhyām vyomaikāntavihāribhyaḥ
Ablativevyomaikāntavihāriṇaḥ vyomaikāntavihāribhyām vyomaikāntavihāribhyaḥ
Genitivevyomaikāntavihāriṇaḥ vyomaikāntavihāriṇoḥ vyomaikāntavihāriṇām
Locativevyomaikāntavihāriṇi vyomaikāntavihāriṇoḥ vyomaikāntavihāriṣu

Compound vyomaikāntavihāri -

Adverb -vyomaikāntavihāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria