Declension table of ?vyomaikāntavihāriṇī

Deva

FeminineSingularDualPlural
Nominativevyomaikāntavihāriṇī vyomaikāntavihāriṇyau vyomaikāntavihāriṇyaḥ
Vocativevyomaikāntavihāriṇi vyomaikāntavihāriṇyau vyomaikāntavihāriṇyaḥ
Accusativevyomaikāntavihāriṇīm vyomaikāntavihāriṇyau vyomaikāntavihāriṇīḥ
Instrumentalvyomaikāntavihāriṇyā vyomaikāntavihāriṇībhyām vyomaikāntavihāriṇībhiḥ
Dativevyomaikāntavihāriṇyai vyomaikāntavihāriṇībhyām vyomaikāntavihāriṇībhyaḥ
Ablativevyomaikāntavihāriṇyāḥ vyomaikāntavihāriṇībhyām vyomaikāntavihāriṇībhyaḥ
Genitivevyomaikāntavihāriṇyāḥ vyomaikāntavihāriṇyoḥ vyomaikāntavihāriṇīnām
Locativevyomaikāntavihāriṇyām vyomaikāntavihāriṇyoḥ vyomaikāntavihāriṇīṣu

Compound vyomaikāntavihāriṇi - vyomaikāntavihāriṇī -

Adverb -vyomaikāntavihāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria