Declension table of ?vyomādhipa

Deva

MasculineSingularDualPlural
Nominativevyomādhipaḥ vyomādhipau vyomādhipāḥ
Vocativevyomādhipa vyomādhipau vyomādhipāḥ
Accusativevyomādhipam vyomādhipau vyomādhipān
Instrumentalvyomādhipena vyomādhipābhyām vyomādhipaiḥ vyomādhipebhiḥ
Dativevyomādhipāya vyomādhipābhyām vyomādhipebhyaḥ
Ablativevyomādhipāt vyomādhipābhyām vyomādhipebhyaḥ
Genitivevyomādhipasya vyomādhipayoḥ vyomādhipānām
Locativevyomādhipe vyomādhipayoḥ vyomādhipeṣu

Compound vyomādhipa -

Adverb -vyomādhipam -vyomādhipāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria