Declension table of ?vyañjitavṛttibheda

Deva

NeuterSingularDualPlural
Nominativevyañjitavṛttibhedam vyañjitavṛttibhede vyañjitavṛttibhedāni
Vocativevyañjitavṛttibheda vyañjitavṛttibhede vyañjitavṛttibhedāni
Accusativevyañjitavṛttibhedam vyañjitavṛttibhede vyañjitavṛttibhedāni
Instrumentalvyañjitavṛttibhedena vyañjitavṛttibhedābhyām vyañjitavṛttibhedaiḥ
Dativevyañjitavṛttibhedāya vyañjitavṛttibhedābhyām vyañjitavṛttibhedebhyaḥ
Ablativevyañjitavṛttibhedāt vyañjitavṛttibhedābhyām vyañjitavṛttibhedebhyaḥ
Genitivevyañjitavṛttibhedasya vyañjitavṛttibhedayoḥ vyañjitavṛttibhedānām
Locativevyañjitavṛttibhede vyañjitavṛttibhedayoḥ vyañjitavṛttibhedeṣu

Compound vyañjitavṛttibheda -

Adverb -vyañjitavṛttibhedam -vyañjitavṛttibhedāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria