Declension table of ?vyañjitā

Deva

FeminineSingularDualPlural
Nominativevyañjitā vyañjite vyañjitāḥ
Vocativevyañjite vyañjite vyañjitāḥ
Accusativevyañjitām vyañjite vyañjitāḥ
Instrumentalvyañjitayā vyañjitābhyām vyañjitābhiḥ
Dativevyañjitāyai vyañjitābhyām vyañjitābhyaḥ
Ablativevyañjitāyāḥ vyañjitābhyām vyañjitābhyaḥ
Genitivevyañjitāyāḥ vyañjitayoḥ vyañjitānām
Locativevyañjitāyām vyañjitayoḥ vyañjitāsu

Adverb -vyañjitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria