Declension table of ?vyañjanopadha

Deva

NeuterSingularDualPlural
Nominativevyañjanopadham vyañjanopadhe vyañjanopadhāni
Vocativevyañjanopadha vyañjanopadhe vyañjanopadhāni
Accusativevyañjanopadham vyañjanopadhe vyañjanopadhāni
Instrumentalvyañjanopadhena vyañjanopadhābhyām vyañjanopadhaiḥ
Dativevyañjanopadhāya vyañjanopadhābhyām vyañjanopadhebhyaḥ
Ablativevyañjanopadhāt vyañjanopadhābhyām vyañjanopadhebhyaḥ
Genitivevyañjanopadhasya vyañjanopadhayoḥ vyañjanopadhānām
Locativevyañjanopadhe vyañjanopadhayoḥ vyañjanopadheṣu

Compound vyañjanopadha -

Adverb -vyañjanopadham -vyañjanopadhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria