Declension table of ?vyañjanasannipāta

Deva

MasculineSingularDualPlural
Nominativevyañjanasannipātaḥ vyañjanasannipātau vyañjanasannipātāḥ
Vocativevyañjanasannipāta vyañjanasannipātau vyañjanasannipātāḥ
Accusativevyañjanasannipātam vyañjanasannipātau vyañjanasannipātān
Instrumentalvyañjanasannipātena vyañjanasannipātābhyām vyañjanasannipātaiḥ vyañjanasannipātebhiḥ
Dativevyañjanasannipātāya vyañjanasannipātābhyām vyañjanasannipātebhyaḥ
Ablativevyañjanasannipātāt vyañjanasannipātābhyām vyañjanasannipātebhyaḥ
Genitivevyañjanasannipātasya vyañjanasannipātayoḥ vyañjanasannipātānām
Locativevyañjanasannipāte vyañjanasannipātayoḥ vyañjanasannipāteṣu

Compound vyañjanasannipāta -

Adverb -vyañjanasannipātam -vyañjanasannipātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria