Declension table of ?vyañjanakāra

Deva

MasculineSingularDualPlural
Nominativevyañjanakāraḥ vyañjanakārau vyañjanakārāḥ
Vocativevyañjanakāra vyañjanakārau vyañjanakārāḥ
Accusativevyañjanakāram vyañjanakārau vyañjanakārān
Instrumentalvyañjanakāreṇa vyañjanakārābhyām vyañjanakāraiḥ vyañjanakārebhiḥ
Dativevyañjanakārāya vyañjanakārābhyām vyañjanakārebhyaḥ
Ablativevyañjanakārāt vyañjanakārābhyām vyañjanakārebhyaḥ
Genitivevyañjanakārasya vyañjanakārayoḥ vyañjanakārāṇām
Locativevyañjanakāre vyañjanakārayoḥ vyañjanakāreṣu

Compound vyañjanakāra -

Adverb -vyañjanakāram -vyañjanakārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria