Declension table of ?vyañjanaguṇa

Deva

MasculineSingularDualPlural
Nominativevyañjanaguṇaḥ vyañjanaguṇau vyañjanaguṇāḥ
Vocativevyañjanaguṇa vyañjanaguṇau vyañjanaguṇāḥ
Accusativevyañjanaguṇam vyañjanaguṇau vyañjanaguṇān
Instrumentalvyañjanaguṇena vyañjanaguṇābhyām vyañjanaguṇaiḥ vyañjanaguṇebhiḥ
Dativevyañjanaguṇāya vyañjanaguṇābhyām vyañjanaguṇebhyaḥ
Ablativevyañjanaguṇāt vyañjanaguṇābhyām vyañjanaguṇebhyaḥ
Genitivevyañjanaguṇasya vyañjanaguṇayoḥ vyañjanaguṇānām
Locativevyañjanaguṇe vyañjanaguṇayoḥ vyañjanaguṇeṣu

Compound vyañjanaguṇa -

Adverb -vyañjanaguṇam -vyañjanaguṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria