Declension table of vyañjana

Deva

NeuterSingularDualPlural
Nominativevyañjanam vyañjane vyañjanāni
Vocativevyañjana vyañjane vyañjanāni
Accusativevyañjanam vyañjane vyañjanāni
Instrumentalvyañjanena vyañjanābhyām vyañjanaiḥ
Dativevyañjanāya vyañjanābhyām vyañjanebhyaḥ
Ablativevyañjanāt vyañjanābhyām vyañjanebhyaḥ
Genitivevyañjanasya vyañjanayoḥ vyañjanānām
Locativevyañjane vyañjanayoḥ vyañjaneṣu

Compound vyañjana -

Adverb -vyañjanam -vyañjanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria