Declension table of vyañjana

Deva

MasculineSingularDualPlural
Nominativevyañjanaḥ vyañjanau vyañjanāḥ
Vocativevyañjana vyañjanau vyañjanāḥ
Accusativevyañjanam vyañjanau vyañjanān
Instrumentalvyañjanena vyañjanābhyām vyañjanaiḥ vyañjanebhiḥ
Dativevyañjanāya vyañjanābhyām vyañjanebhyaḥ
Ablativevyañjanāt vyañjanābhyām vyañjanebhyaḥ
Genitivevyañjanasya vyañjanayoḥ vyañjanānām
Locativevyañjane vyañjanayoḥ vyañjaneṣu

Compound vyañjana -

Adverb -vyañjanam -vyañjanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria