Declension table of ?vyañcanavat

Deva

MasculineSingularDualPlural
Nominativevyañcanavān vyañcanavantau vyañcanavantaḥ
Vocativevyañcanavan vyañcanavantau vyañcanavantaḥ
Accusativevyañcanavantam vyañcanavantau vyañcanavataḥ
Instrumentalvyañcanavatā vyañcanavadbhyām vyañcanavadbhiḥ
Dativevyañcanavate vyañcanavadbhyām vyañcanavadbhyaḥ
Ablativevyañcanavataḥ vyañcanavadbhyām vyañcanavadbhyaḥ
Genitivevyañcanavataḥ vyañcanavatoḥ vyañcanavatām
Locativevyañcanavati vyañcanavatoḥ vyañcanavatsu

Compound vyañcanavat -

Adverb -vyañcanavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria