Declension table of ?vyaśva

Deva

MasculineSingularDualPlural
Nominativevyaśvaḥ vyaśvau vyaśvāḥ
Vocativevyaśva vyaśvau vyaśvāḥ
Accusativevyaśvam vyaśvau vyaśvān
Instrumentalvyaśvena vyaśvābhyām vyaśvaiḥ vyaśvebhiḥ
Dativevyaśvāya vyaśvābhyām vyaśvebhyaḥ
Ablativevyaśvāt vyaśvābhyām vyaśvebhyaḥ
Genitivevyaśvasya vyaśvayoḥ vyaśvānām
Locativevyaśve vyaśvayoḥ vyaśveṣu

Compound vyaśva -

Adverb -vyaśvam -vyaśvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria