Declension table of ?vyaśana

Deva

NeuterSingularDualPlural
Nominativevyaśanam vyaśane vyaśanāni
Vocativevyaśana vyaśane vyaśanāni
Accusativevyaśanam vyaśane vyaśanāni
Instrumentalvyaśanena vyaśanābhyām vyaśanaiḥ
Dativevyaśanāya vyaśanābhyām vyaśanebhyaḥ
Ablativevyaśanāt vyaśanābhyām vyaśanebhyaḥ
Genitivevyaśanasya vyaśanayoḥ vyaśanānām
Locativevyaśane vyaśanayoḥ vyaśaneṣu

Compound vyaśana -

Adverb -vyaśanam -vyaśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria