Declension table of ?vyayitva

Deva

NeuterSingularDualPlural
Nominativevyayitvam vyayitve vyayitvāni
Vocativevyayitva vyayitve vyayitvāni
Accusativevyayitvam vyayitve vyayitvāni
Instrumentalvyayitvena vyayitvābhyām vyayitvaiḥ
Dativevyayitvāya vyayitvābhyām vyayitvebhyaḥ
Ablativevyayitvāt vyayitvābhyām vyayitvebhyaḥ
Genitivevyayitvasya vyayitvayoḥ vyayitvānām
Locativevyayitve vyayitvayoḥ vyayitveṣu

Compound vyayitva -

Adverb -vyayitvam -vyayitvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria