Declension table of ?vyayita

Deva

MasculineSingularDualPlural
Nominativevyayitaḥ vyayitau vyayitāḥ
Vocativevyayita vyayitau vyayitāḥ
Accusativevyayitam vyayitau vyayitān
Instrumentalvyayitena vyayitābhyām vyayitaiḥ vyayitebhiḥ
Dativevyayitāya vyayitābhyām vyayitebhyaḥ
Ablativevyayitāt vyayitābhyām vyayitebhyaḥ
Genitivevyayitasya vyayitayoḥ vyayitānām
Locativevyayite vyayitayoḥ vyayiteṣu

Compound vyayita -

Adverb -vyayitam -vyayitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria