Declension table of ?vyayīkaraṇa

Deva

NeuterSingularDualPlural
Nominativevyayīkaraṇam vyayīkaraṇe vyayīkaraṇāni
Vocativevyayīkaraṇa vyayīkaraṇe vyayīkaraṇāni
Accusativevyayīkaraṇam vyayīkaraṇe vyayīkaraṇāni
Instrumentalvyayīkaraṇena vyayīkaraṇābhyām vyayīkaraṇaiḥ
Dativevyayīkaraṇāya vyayīkaraṇābhyām vyayīkaraṇebhyaḥ
Ablativevyayīkaraṇāt vyayīkaraṇābhyām vyayīkaraṇebhyaḥ
Genitivevyayīkaraṇasya vyayīkaraṇayoḥ vyayīkaraṇānām
Locativevyayīkaraṇe vyayīkaraṇayoḥ vyayīkaraṇeṣu

Compound vyayīkaraṇa -

Adverb -vyayīkaraṇam -vyayīkaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria