Declension table of ?vyayībhūta

Deva

NeuterSingularDualPlural
Nominativevyayībhūtam vyayībhūte vyayībhūtāni
Vocativevyayībhūta vyayībhūte vyayībhūtāni
Accusativevyayībhūtam vyayībhūte vyayībhūtāni
Instrumentalvyayībhūtena vyayībhūtābhyām vyayībhūtaiḥ
Dativevyayībhūtāya vyayībhūtābhyām vyayībhūtebhyaḥ
Ablativevyayībhūtāt vyayībhūtābhyām vyayībhūtebhyaḥ
Genitivevyayībhūtasya vyayībhūtayoḥ vyayībhūtānām
Locativevyayībhūte vyayībhūtayoḥ vyayībhūteṣu

Compound vyayībhūta -

Adverb -vyayībhūtam -vyayībhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria