Declension table of ?vyayaśīla

Deva

MasculineSingularDualPlural
Nominativevyayaśīlaḥ vyayaśīlau vyayaśīlāḥ
Vocativevyayaśīla vyayaśīlau vyayaśīlāḥ
Accusativevyayaśīlam vyayaśīlau vyayaśīlān
Instrumentalvyayaśīlena vyayaśīlābhyām vyayaśīlaiḥ vyayaśīlebhiḥ
Dativevyayaśīlāya vyayaśīlābhyām vyayaśīlebhyaḥ
Ablativevyayaśīlāt vyayaśīlābhyām vyayaśīlebhyaḥ
Genitivevyayaśīlasya vyayaśīlayoḥ vyayaśīlānām
Locativevyayaśīle vyayaśīlayoḥ vyayaśīleṣu

Compound vyayaśīla -

Adverb -vyayaśīlam -vyayaśīlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria