Declension table of ?vyayavatā

Deva

FeminineSingularDualPlural
Nominativevyayavatā vyayavate vyayavatāḥ
Vocativevyayavate vyayavate vyayavatāḥ
Accusativevyayavatām vyayavate vyayavatāḥ
Instrumentalvyayavatayā vyayavatābhyām vyayavatābhiḥ
Dativevyayavatāyai vyayavatābhyām vyayavatābhyaḥ
Ablativevyayavatāyāḥ vyayavatābhyām vyayavatābhyaḥ
Genitivevyayavatāyāḥ vyayavatayoḥ vyayavatānām
Locativevyayavatāyām vyayavatayoḥ vyayavatāsu

Adverb -vyayavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria