Declension table of ?vyayavat

Deva

NeuterSingularDualPlural
Nominativevyayavat vyayavantī vyayavatī vyayavanti
Vocativevyayavat vyayavantī vyayavatī vyayavanti
Accusativevyayavat vyayavantī vyayavatī vyayavanti
Instrumentalvyayavatā vyayavadbhyām vyayavadbhiḥ
Dativevyayavate vyayavadbhyām vyayavadbhyaḥ
Ablativevyayavataḥ vyayavadbhyām vyayavadbhyaḥ
Genitivevyayavataḥ vyayavatoḥ vyayavatām
Locativevyayavati vyayavatoḥ vyayavatsu

Adverb -vyayavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria