Declension table of ?vyayavat

Deva

MasculineSingularDualPlural
Nominativevyayavān vyayavantau vyayavantaḥ
Vocativevyayavan vyayavantau vyayavantaḥ
Accusativevyayavantam vyayavantau vyayavataḥ
Instrumentalvyayavatā vyayavadbhyām vyayavadbhiḥ
Dativevyayavate vyayavadbhyām vyayavadbhyaḥ
Ablativevyayavataḥ vyayavadbhyām vyayavadbhyaḥ
Genitivevyayavataḥ vyayavatoḥ vyayavatām
Locativevyayavati vyayavatoḥ vyayavatsu

Compound vyayavat -

Adverb -vyayavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria