Declension table of ?vyayasthāna

Deva

NeuterSingularDualPlural
Nominativevyayasthānam vyayasthāne vyayasthānāni
Vocativevyayasthāna vyayasthāne vyayasthānāni
Accusativevyayasthānam vyayasthāne vyayasthānāni
Instrumentalvyayasthānena vyayasthānābhyām vyayasthānaiḥ
Dativevyayasthānāya vyayasthānābhyām vyayasthānebhyaḥ
Ablativevyayasthānāt vyayasthānābhyām vyayasthānebhyaḥ
Genitivevyayasthānasya vyayasthānayoḥ vyayasthānānām
Locativevyayasthāne vyayasthānayoḥ vyayasthāneṣu

Compound vyayasthāna -

Adverb -vyayasthānam -vyayasthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria