Declension table of ?vyayasahiṣṇu_ā

Deva

FeminineSingularDualPlural
Nominativevyayasahiṣṇu_ā vyayasahiṣṇu_e vyayasahiṣṇu_āḥ
Vocativevyayasahiṣṇu_e vyayasahiṣṇu_e vyayasahiṣṇu_āḥ
Accusativevyayasahiṣṇu_ām vyayasahiṣṇu_e vyayasahiṣṇu_āḥ
Instrumentalvyayasahiṣṇu_ayā vyayasahiṣṇu_ābhyām vyayasahiṣṇu_ābhiḥ
Dativevyayasahiṣṇu_āyai vyayasahiṣṇu_ābhyām vyayasahiṣṇu_ābhyaḥ
Ablativevyayasahiṣṇu_āyāḥ vyayasahiṣṇu_ābhyām vyayasahiṣṇu_ābhyaḥ
Genitivevyayasahiṣṇu_āyāḥ vyayasahiṣṇu_ayoḥ vyayasahiṣṇu_ānām
Locativevyayasahiṣṇu_āyām vyayasahiṣṇu_ayoḥ vyayasahiṣṇu_āsu

Adverb -vyayasahiṣṇu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria