Declension table of ?vyayasahiṣṇu

Deva

NeuterSingularDualPlural
Nominativevyayasahiṣṇu vyayasahiṣṇunī vyayasahiṣṇūni
Vocativevyayasahiṣṇu vyayasahiṣṇunī vyayasahiṣṇūni
Accusativevyayasahiṣṇu vyayasahiṣṇunī vyayasahiṣṇūni
Instrumentalvyayasahiṣṇunā vyayasahiṣṇubhyām vyayasahiṣṇubhiḥ
Dativevyayasahiṣṇune vyayasahiṣṇubhyām vyayasahiṣṇubhyaḥ
Ablativevyayasahiṣṇunaḥ vyayasahiṣṇubhyām vyayasahiṣṇubhyaḥ
Genitivevyayasahiṣṇunaḥ vyayasahiṣṇunoḥ vyayasahiṣṇūnām
Locativevyayasahiṣṇuni vyayasahiṣṇunoḥ vyayasahiṣṇuṣu

Compound vyayasahiṣṇu -

Adverb -vyayasahiṣṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria